________________
दशाश्रुतस्कन्धनियुक्ति में इङ्गित दृष्टान्त
१२९ तत्थ व अकम्हा रायसभाए पज्जोयस्स अग्गतो पुरिसा कहं कहंति- “बीतीभते णंगरे देवावतारियपडिमाए सुस्सूसकारिगा कण्हगुलिगा देवताणुभावेण सुवण्णगुलिगा जाता, अतीत सोहग्गलावन्नजुत्ता बहुजणस्स पत्थणिज्जा जाता।"
तं सुणेत्ता पज्जोओ तस्स गुलुम्मातितो दूतं विसज्जेति उदायणस्स - “एयं सुवण्णगुलियं समं विसज्जेसु” त्ति।
गओ दूतो, विण्णत्तो उदायणो।
उदायणेण रुद्रुण विसज्जितो, अस्सकारियाऽसम्माणितो य दूतो। जहावत्तं दूतेण पज्जोयस्स कहियं।
पुणो पज्जोएण रहस्सितो दूतो विसज्जिओ सुवण्णगुलियाए जइ सं इच्छसि वा तोऽहं रहस्सियमागच्छामि।
तीए भणियं - जतिं पडिमा गच्छति तो गच्छामि, इयरहा णो गच्छे। गंतुं दूतेण कहियं पज्जोयस्स।
ततो पज्जोतोऽणलगिरिणा हत्थिरयणेण' सण्णद्धणिमियगुडेण अप्पपरिच्छडेणागतो, अहोरत्तेण पत्तो, पओसवेलाए पविट्ठा चरा, कहियं सुवण्णगुलियाते।
तत्थ य बालवसंतकाले लेपगमहे वट्टमाणे पुव्वकारिता पज्जोएण लेपगपडिमा मंडियपसाधिता गीताओज्जणिग्घोसेण रायभवणं पवेसिता देवतावतारियपडिमाययणं च।
भवियव्वताए छलेण य तम्मि आययणे सा ठविता। इयरा देवावतारियपडिमा कुसुमो -मालियगीयवाइत्तणिग्घोसेण सव्वजणसमक्खे लेप्पगछलेण णिता सुवण्णगुलिगा य।
पडिमं सुवण्णगुलिगं च पज्जोतो हरिउं गतो।
जं च रयणिंऽणलगिरी वीतीभए णगरे पवेसितो तं रयणिं. अंतो जे गया तेऽणलगिरिणो गंधहत्थिणो गंधेण आलाणखंभं भंतु सव्वे वि लुलिया सव्वजणस्स य जायंति।
महामंतिजणेण य उण्णीयं णूणं एत्थऽणल गिरी हत्थी खंभविप्पणट्ठो आगतो, अण्णो वा कोइ वणहत्थी।
पभाएरण्णा गवेसावियं। दिट्ठोऽणलगिरिस्सआणिमलो। पवत्तिबाहतेणकहियं-रण्णो आगतो पज्जोतो पडिगओय। गवेसाविता सुवण्णगुलिया यत्ति, णायं तदट्ठाआगतो आसि त्ति। रण्णा भणियंपडिमं गवेसहि ति। गविट्ठा। कुसुमोमालिया चिट्ठइ न व त्ति,
१. सन्नद्ध स्थापितकवचेन।