________________
दशाश्रुतस्कन्धनिर्युक्ति : एक अध्ययन
सव्वपुरजणवएसु पारंपरिणणिग्घोसो णिग्गतो- वीतीभए नगरे देवावतारिता
पडिमा ति ।
१२८
इतोय 'गंधरा' जणवयातो सावगो पव्वइतुकामो सव्वतित्थकराणं जम्मण-णिक्खमणकेवलुप्पाय- णिव्वाणभूमीओ दğ पडिणियत्तो पव्वयामि त्ति।
ताहे सुतं 'वेयड्डगिरिगुहाए' रिसभातियाण तित्थकराण सव्वरयणविचित्तियातो कणगपडिमाओ ।
साहू सका सुत्ता ताओ दच्छामि त्ति तत्थ गतो । तत्थ देवताराधणं करेत्ता विहाडियाओ पडिमाओ ।
तत्थ सो सावतो थयथुतीहिं थुणंतो अहोरत्तं णिवसितो। तस्स णिम्मलरयणेसु ण मागमवि लोभो जातो ।
देवता चिंतेति - "अहो माणुस मलुद्ध” ति ।
तुट्ठा देवया, “बूहिं वरं” भणंती उवट्ठिता ।
ततो सावगेण लावियं - “णियत्तो हं माणुसएसु कामभोगेसु किं मे वरेण कज्जं ति ?
“अमोहं देवतादंसणं' ति भणित्ता देवता अट्ठसयं गुलियाणं जहाचिंतितमणोरहाणं पणामेति ।
ताओ गहिताओ सावतेण, ततो णिग्गतो । सुयं चणण जहा बीतिभए णगरे सव्वालंकारविभूसिता देवावतारिता पडिमा । तं दच्छामि ति, तत्थ गतो, वंदिता पडिमा । कति वि दिणे पज्जुवासामि त्ति तत्थेव देवताययणे ठितो, तो सो तत्थ गिलाणो जाति । “देसितो सावगो” काउं कण्हगुलियाए पडियरितो । तुट्ठो सावगो। किं मम पव्वतितुकामस्स गुलियाहिं। एस भोगत्थिणी तेण तीसे जहाचिंतयमणोरहाण अट्ठसयं गुलियाणं दिण्णं, गतो सावगो।
ततो वि किण्हगुलिया विण्णा (स) णत्थं किमेयाओ सव्वं जहाचिंतियमणोरहाओ उ णेति जइ सच्चं तो “हं उत्तत्तकणगवण्णा सुरूवा सुभगा य भवामी - ति एगा गुलिया भक्खिया। ताहे देवता इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाया ।
ततो पभिति जणो भासिउमाढत्तो एस किण्हगुलिया देवताणुभावेण उत्तत्तकणगवण्णा जाया, इयाणिं होउं से णामं "सुविण्णगुलिय" त्तिं तं च घुसितं सव्वजणवएसु । ततो सासुवण्णगुलिगा गुलिग - लद्धपच्चया भोगत्थिणी एगं गुलियं मुहे पक्खिविडं चिंतेति- “पज्जोयणो मे राया भत्तारो भविज्ज" त्ति ।
बीतीभयाओ उज्जेणी किल असीतिमित्तेसु जोयणेसु ।