________________
.. दशाश्रुतस्कन्धनियुक्ति में इङ्गित दृष्टान्त . चक्खुणा सुरूवं ति, आसातियं अम (य) रसोवमं ति।
रण्णा य पुच्छित्तो तावसो - कत्थ एरिसा फला संभवंति? इतो णाइदूरासण्णे तावसासमे एरिसा फला भवंति। रण्णा लवियं - दंसेहि मे तं तावसासमं, ते य रुक्खा। तावसेण भणियं - एहि, दुयग्गा वि त वयामो। दो वि पयाता।
राया य मउडातिएण सव्वालंकारविभूसितो गतो पेच्छति य मेहणिगुरुं बभूतं वणसंडं।
तत्थ पविट्ठो दिट्ठो तावसासमो, तावसाऽऽसमे य पेच्छति स दारे पत्ते गंधं दिव्वं।
दिहिते य मंतेमाणे णिसुणेइ एस राया एगागी आगतो सव्वालंकारो मारेउं गेण्हामो से आभरणं।
राया भीतो पच्छओसक्कितुमारद्धो। तावसेण य कूवियं - धाह धाह एस पलातो गेण्ह।
ताहे सव्वे तावसा भिसियगणे तियंतियकमंडलुहत्था धाविता, हण हण गेण्ह गेण्ह मारह त्ति भणंता - रण्णो अणुमग्गतो लग्गा।
राया भीतो पलायंतो पेच्छइ - 'एगं महंतं वणसंडं। सुणेति तत्थ माणुसालावं। एत्थ रणं ति मण्णमाणो तं वणसंडं पविसति। पेच्छइ य तत्थ चंदमिव सोमं, कामदेवमिव रूववं, रागकुमारमिव सुणेबत्थं, बहस्सतिं व सव्वसत्यविसारयं, बहूणं समणाणं सावगाणं साविगाण य स्सरणे सरेणं धम्ममक्खायमाणं समणं।
तत्थ राया गतो सरणं सरणं भणंतो। समणेण य लविय - "ते ण भेतव्वं" त्ति। “छुट्टोसि" त्ति भणिता तावसा पडिगता।
राया वि तेसिं विप्परिणतो इसि आसत्थो। धम्मो य से कहितो, पडिवण्णो य धम्म।
पभावतिदेवेण वि सव्वं पडिसधरियं।
राया अप्पाणं पेच्छति सिंघासणत्थो चेव चिट्ठामि, ण कहिं वि गतो आगतो वा, चिंतेति य किमेयं ति?
पभावतिदेवेण य आगासत्येण भणियं - सव्वमेयं मया तुज्झ पडिबोहणत्थं कयं, धम्मे ते अविघं भवतु, अण्णत्थ वि मं आवतकप्पे संभरेज्जासि त्ति लवित्ता गतो पभावती देवो।