________________
१२६
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन
य पुव्वणिव्वत्तियं सव्वालंकारभूसियं भगवओ पडिमं, साणेउ रण्णा धरसमीवे देवाययणं काउं तत्थ विट्ठया।
तत्थ किण्हगुलिया णाम दासचेडी देवयसुस्सूसकारिणी णिउत्ता। अट्ठमि-चाउद्दसीसु पभावती देवी भत्तिरागेणं सयमेव णट्टोवहारं करेति। . राया वि तयाणुवत्तीए मुरए पवाएति।
अण्णया पभावतीए णट्टोवहारं करेंतीए रण्णा सिरच्छाया ण दिट्ठा। “उप्पाउ' त्ति काउं अमंगुल-चित्तस्स रण्णो णट्टसममुरवक्खोड़ा (ण) पडंति त्ति रुट्ठा महादेवी “अवज्ज" ति काउं।
ततो रण्णा लवियं - “णो मे अवज्जा, मा रूससु, इमेरिसो उप्पाओ दिट्ठो, ततो चिताकुलताए मुरवक्खोडयाणचुक्को” त्ति।
ततो पभावतीए लवियं - जिणसासणं पव्वण्णेहिं मरणस्स ण भेयव्वं।
अण्णया पुणो वि पभावतीए ण्हायकयकोउयाते दासचेडी वाहित्ता “देवगिहपवेसा सुद्धवासा आणेहि" त्ति भणिया।
ते य सुद्धवासा आणिज्जमाणा कुसुंभरागरत्ता इव अंतरे संजाता उप्पायदोसेण। पभावतीए अदाए मुहं णिरक्खंतीए ते वत्था पणामिता।
ततो रुट्ठा पभावती “देवयायणं पविसंतीए किं मे अमंगलं करेसि त्ति, किमहं वासघरपवेसिणि" ति, अदाएणं दासचेडी संखावत्ते आहया। मता दासचेडी खणेण। वत्था वि साभाविता जाता।
पभावति चिंतेति - "अहो मे णिरवराहा वि दासचेडी वावातिया, चिराणुपालियं च मे थूलगपाणाइवायवयं भग्गं, एसो वि मे उप्पाउ' त्ति।
ततो रायाणं विण्णवेति - "तुब्मेहिं अणुण्णाया पव्वज्ज अब्भुवोमि। मा अपरिचित्तकामभोगा मरामि' ति। रण्णा भाणियं - “जति मे सद्धम्मे बोहेहिसि” त्ति।
तीए अब्भुवगया णिक्खंता, छम्मासं संजममणुपालेत्ता आलोइयपडिक्कंता मता उववना वेमाणिएसुं।
ततो पासित्ता पुव्वं भवं पुव्वाणुरागेण संसारविमोक्खणत्थं च वहहिं वेसंतरेहिं रण्णो जइणं धर्म कहेति।
राया वि तावसभत्तो तं णो पडिवज्जेति।
ताहे पभावतीदेवेणं तावसवेसो कतो, पुप्फफलोदयहत्थो रण्णो समीवगं गतो। अतीव एगं रमणीयं फलं रण्णे समप्पियं। रण्णा अग्घायं सुरभिगंधं ति, आलोइयं