________________
१२४
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन
ऐतेसिं दोण्ह पगाराणं अन्नतरेण तातो दिट्ठातो। ताहि. संभट्ठो, भणिओ य ण एरसिणे असुइणा देहेण अम्हे परिभुज्जामो।
किंचि बाल-तवचरणं काउं णियाणेण य इहे उववज्जसु, ताहे सह अम्हेहिं भोगे भुंजहसि। . __ताहिं य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च। सीयलच्छायाए पासत्तो। ताहि य देवताहिं पासुत्तो चेव करयलपुडे छुभित्ता चंपाए सभवणे क्खित्तो, विबुद्धो य पासति-सभवणं सयणपरिजणं च। आढत्तो पलविङ “हासे पहासे”।
लोगेण पुच्छिज्जंतो भणति-दिट्ठ सुयमणुभूयं जं वत्तं पंचसेलए दीवे।
तस्स य वयंसे णाइलो णाम सावओ, सो से जिणपण्णत्तं धम्मं कहेति- “एयं करेहि। ततो सोधम्माइसु कप्पेसु दीहकालठितीओ सह वेमाणिणीहिं उत्तमे भोगे भुंजिहिसि, किमेतेहिं वधूतेहिं वाणमंतरीएहिं अप्पकालद्वितीएहिं"। . सो तं असद्दहंतो सयणपरियणं च अगणंतो णियाणं काउ इंगिणिमरणं पडिवज्जति। कालगओ. उववण्णो पंचसेलए दीवे 'विज्जुमाली णाम जक्खो', हासपहासाहिं सह भोगे भुंजमाणो विहरति।
सो वि णाइलो सात्रगो-सामण्णं काउं आलोइअ-पडिक्कंतो कालं काउं अच्चुत्ते कप्पे सामाणितो जातो। सो वि तत्थे विहरति।।
अण्णया गंदीसरवरदीवे अट्ठाहिमहिमणिमित्तं सयं इंदाणित्तेहि अप्पणऽप्पणो णितोगेहिं णिउत्ता देवसंघा मिलंति। .
'विज्जमालि' जक्खस्स य आउज्जणियोगो। पडहमणिच्छंतो बला आणीतो देवसंघस्स य दूरत्यो आयोज्जं वायंतो, णाइलदेवेण दिट्ठो। पुव्वाणुरागेण तप्पडिबोहणत्यं च णाइल देवो तस्स समीवं गतो। तस्स य तेयं असहमाणो पडहमंतरे देति।
णाइलदेवेण पुच्छित्तो- मं जाणसि त्ति। विज्जुमालिणा भणियं – को तुब्भे सक्काइए इंदे ण याणइ? देवेण भणियं - परभवं पुच्छमि, णो देवत्तं। विज्जुमालिणा भणियं – “ण जाणमि"।
ततो देवेण भणियं – “अहं ते परभवे चंपाए णगरीए वयंसओ आसी णाइलो णाम। तुमे तया मम वयणंणकयं तेण अप्पिड्डिएसु उववण्णो, तं एवं गए वि जिणप्पणीयं धम्म पडिवज्जसु। धम्मो से कहितो, पडिवण्णो य।
ताहे सो विज्जुमाली भणति – इदाणिं किं मया कायव्वं?