________________
दशाश्रुतस्कन्धनियुक्ति में इङ्गित दृष्टान्त
१२३
विहरइ। इतो य ‘पंचसेल' णाम दीवं। तत्थ 'विज्जुमाली' णाम जक्खो परिवसइ। सो य चुतो। तस्स दो अग्गमहिसीतो- 'हासा पहासा' य। ताओ भोगत्थिणीतो चिंतेति-किंचिं उवप्पलोभेमो। ताहिं य दिट्ठो 'अणंगसेणो'। सुंदरे रूवे विउव्विऊण तस्स 'असोगवणियाए' णिलीणा। ताओ दिट्ठातो अणंगसेणेण। ततो य तस्स मणक्खेवकरे विब्भमे दरिसेंति। अक्खितो सो ताहिं, हत्थं पसारेउमारखो।
ताहे भणितो- “जति ते अम्हेहिं कज्जं तो पंचसेलदीवं एज्जह" ति भणित्ता-ताओ अदंसणं गता।
इयरो विविहप्पलावीभूओ असत्थो रण्णो पण्णगारं दाऊण उग्घोसणपडहं णीणावेति इमं उग्घोसिज्जति- “जो अणंगसेणयं पंचसेलं दीवं पावेति तस्स सो दविणस्स कोडिं पयच्छति" एवं घुस्समाणे णावियथेरेण भणियं- 'अहं पावेमि' ति, छिक्को पडहो। तस्स दिण्णा कोडी।
ते दुवे गहियसंबला दूरूढा णावं। जाहे दूरं गया ताहे णाविएण पुच्छितो- किं चि अग्गतो जलोवरि पासंसि?
तेण भणियं “ण व" ति।
जाहे पुणो दूरं गतो ताहे पुणो पुच्छति, एतेण भणियं-किंचि माणुससिरप्पमाणं घणंजण-वण्णं दीसति।
णाविएण भणियं– एस पंचसेलदीवणगस्स धाराए ठितो वडरुक्खो। एसा णावा एतस्स अहेण जाहित्ति, एयस्स परभागे जलावत्तो। तुमं किंचि संबलं घेत्तुं दक्खो होउं वडसाल विलग्गेज्जसि अहं पुण सह णावाए जलावत्ते गच्छीहामि।
तुमं पुण जाहे जलं वेलाए उअत्तं भवति ताहे णगधाराए णगं आरुभित्ता परतो पच्चोरुभित्ता पंचसेलयं दीवं जत्थ ते अभिप्पेयं तत्थ गच्छेज्जसु। अण्णे भणंति
(तुम एत्थ वडरुक्खे आरूढो ताव अच्छसु, जाव उ संज्झावेलाए महंता पक्खिणो आगमिष्यंति पंचसेलदीवातो। ते रातो वसित्ता पभाए पंचसेलगदीवं गमिस्संति। तेसिं चलणविलग्गो गच्छेज्जसु।)
जाव य सो थेरो एवं कहेति ताव संपत्ता वडरुक्खं णावा। . 'अणंगसेणो' वडरुक्खमारूढो। णावियथेरो सह णावाए जलावत्ते गतो।