________________
१०५
६०.
६१.
छन्द-दृष्टि से दशाश्रुतस्कन्धनियुक्ति : पाठ-निर्धारण १०५ ५९.
काऊण मासकप्पं, तत्येव उवागयाण ऊणा उ । चिक्खल्लवासरोहेण वा बितीए ठिता णूण।।३१४५।। नि०मा०,३ वासाखेत्तालंभे, अखाणादीसु पत्तमहिगा तु । साधग-वाघातेण व, अप्पडिकमितुंजति वंयति।।३१४६।। नि०भा०,३ पडिमापडिवण्णाणं, एगाहो पंच होतऽहालंदे ।
जिण-सुद्धाणं मासो, निक्कारणतो य थेराणं।।३१४७।। नि.भा०,३ ६२. ऊणातिरित्तमासा, एवं थेराण अट्ठ णायव्वा ।
इयरेसु अहरियितुं, णियमा चत्तारि अच्छंति ।।३१४८।।नि०भा०,३ ६३.१- आसाढपुण्णिमाए, वासावासासु होइ ठायव्वं ।
मग्गसिरबहुलदसमी तो जाव एक्कम्मि खेत्तम्मि।।३१४९।।नि.भा०,३ २- आसाढपुण्णिमाए, वासावासास होति अतिगमणं ।
मग्गसिरबहुलदसमी, उजावए । म्मि खेत्तम्मि ।। ४२८०।। ब.क.,५ ६४.१- बाहिट्ठिया वसभेहि, खेत्तं गाहेत्तु वासपाउग्गं ।
कप्पं कहेत्तु ठवणा, सावणबहुलस्स पंचाहे।।३१५०।। नि०भा०,३ २- बाहि ठिया वसभेहि, खेतं गाहेत्तु वासपाउग्गं ।
कप्यं कर्त्तु ठवणा, सावणबहुलस्स पंचाहे ।।४२८१।। ब.क., ५ ६५.१- एत्य उ अणभिग्गहियं, वीसति राई सवीसतिं मासं ।
तेण परमभिग्गहियं, गिहिणातं कत्तिओ जाव।।३१५१।। नि०मा०,३ २- एत्य य अणभिग्गहियं, वीसतिरायं सवीसगं मासं ।
तेण परमभिग्गहियं गिहिणायं, कत्तिओ जाव ।। ४२८२।। ब.क.,५ ३- एत्य य अभिग्गहियं वीसहराई सवीसयं मासं ।
तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ॥५-२॥ स्था०प० ६६.१- असिवाइकारणेहिं, अहव न वासं न संड आरद्धं ।
अहिवडियम्मि वीसा, इयरेसु सवीसतीमासो।।३१५२।। नि.मा.,३ २- असिवाइकारणेहि, अहवण वासं ण सह आरछं ।
अभिवड़ियम्मि वीसा, इयरेस सवीसती मासे ।।४२८३।।ब.क., ४