________________
१०६
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन एत्य तु पणगं पणगं कारणियं जा सवीसतीमासो । सुद्धदसमीट्ठियाण व आसाढीपुण्णिमोसरणं ।।६७।।
इय सत्तरी जहण्णा असीति णउती दसुत्तरसयं च। जइ वासति मिग्गसिरे दसराया तिणि उक्कोसा।।६८॥
काऊण मासकप्पं तत्येव ठियाणऽतीए मग्गसीरे । सालम्बणाण छम्मासितो तु जट्ठोग्गहो होति ।।६९।।
जइ अत्यि पयविहारो चउपडिवयम्मि होइ गंतव्वं । अहवावि अणितस्सा आरोवणपुष्वनिदिष्ठा ।।७।।
काईयभूमी संथारए य संसत्त दुल्लहे भिक्खे । एएहिं कारणेहिं . अपत्ते होइ निग्गमणं ॥७१॥ राया सप्पे कुंथू अगणि गिलाणे य थंडिलस्सऽसति । एएहिं कारणेहिं. · अपत्ते होइ निग्गमणं ॥७२।।