________________
छन्द-दृष्टि से दशाश्रुतस्कन्धनियुक्ति : पाठ-निर्धारण
८३
कहं सत्तरी? उच्यते - चउण्हं मासाणं वीसुत्तरं दिवससयं भवति - सवीसतिमासो पण्णासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी ।
जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति ।
जे सावणपुण्णिमाए पज्जोसविंति तेसिं णउतिं चेव दिवसा मज्झिमो चेव वासकालोग्गहो भवति ।
जे सावण बहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं दिवससयं मज्झिमो चेव वासकालोग्गहो भवति ।
जे आसाढपुण्ण्मिाए पज्जोसविंति तेसिं बीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति। सेसंतरेसु दिवसपमाणं वत्तव्वं। एवमादिपगारेहिं वरिसारतं एगखेत्ते अच्छिता कत्तियचाउम्मासियपडिवयाए अवस्सं णिग्गंतव्वं ।
अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेण एक्कं उक्कोसेणं तिण्णि वा- दसराया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासीयावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि सचिखल्ला पंथा वासं वा गाढं अणुवरयं वासति जति विप्लवतेहिं तहावि अवस्सं णिग्गंतव्वं। अह ण णिग्गच्छंति तो चउगुरुगा। एवं पंचमासितो जेट्ठोग्गहो जातो।।३१५५।।
- नि० भा०चू०१ ताहे जाओ असंचईआउ रवीरदहीतोगाहिमगाणिय ताओ असंचझ्यातो घेप्पंति संचझ्यातोण घेप्पंति घततिलगुलणवणीतादीणि। पच्छा तेसिंखते जाते जताकझं भवति तदा ण लन्मति तेण ताओ ण घेप्पंति। अह सट्टा णिबंधेण निमंतेति ताहे भण्णति। जदा कज्जं भविस्सति, तदागेण्हीहामो। बालादि-बालगिलाणवासेहाण य बहूणि कजाणि उप्पजंति, महंतो य कालो अच्छति, ताहे सट्टा तं भणंति-जाव तुम्मे समुदिसघ ताव, अत्यि चत्तारि वि मासा। ताहे नाऊण गेण्हंति जतणाए, संचइयंपि ताहे घेप्पत्ति, जघा तेसिं सवाणं सट्टा वटुंति अवोच्छिन्ने भावे चेव भणंति होतु अलाहिं पञ्जतंति। सा य गहिया थेरबालदुब्बलाणं दिनति, बलियतरुणाणं न दिक्षति, तेसिं पि कारणे दिति, एवं पसत्यविगतिग्गहणं। अप्पसत्या ण घेत्तव्वा। सावि गरहिता विगती कोणं धिप्पति। इमेणं 'वासावासं पञ्जोसविताणं अत्येगतियाणं एवं वुत्तपुव्वं भवति, अत्यो भंते गिलाणस्स, तस्स य गिलाणस्स वियडेणं पोग्गलेण वा कझं से य पुच्छितव्वे, केवतिएणं मे अटोजं से पमाणं वदति एवतिएणं मम कजं तप्पमाणतो घेत्तव्वं। एतंमि को वेञ्जसंदिसेण वा, अणत्य वा कारणे आगाढे जस्स सा अत्थि सोवि न विचति तं च से कारणं दीविति। एवं जाइति स माणे लभेजा जाधे य तं पमाणं पत्तं भवति जं तेण गिलाणेण भणितं