________________
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन
ताहे भण्णति-होउ अलाहित्ति वत्तव्वं सिया, ताहे तस्यापि प्रत्ययो भवति, सुव्वंतं एते गिलाणट्ठयाए मग्गंति, न एते अप्पणो अट्ठाए मग्गंति। जति पुण अप्पणो अट्ठाते मग्गंता तो दिजंतं पडिच्छंता जावतियं दिञ्जति, जेवि य पावा तेसिं पडियातो कतो भवति। तेवि जाणंति, जया तिन्नि दत्तीउ गेण्हंति सव्वंत्तं गिलाणवाए सेणं एवं वदंतं अण्णाहि पडिग्गहेहिं भंते तुमंपि भोक्खसि वा पाहिसे वा, एवं से कप्पति पडिग्गाहित्तए नो से कप्पति गिलाण णीस्साए पडिग्गाहित्तए, एवं विगतिडवणा गता।।
-द०चू०१२ पसत्थविगतीतो खीरं दहिं णवणीयं घयं गुलो तेल्ल ओगाहिरा च, अप्पसत्थाओ महु-मज्ज-मंसा। आयरिय-बाल-वुड्डाइयाणं कज्जेसु पसत्था असंचइयाओ खीराइया घेप्पंति, संचतियाओ घयाइया ण घेप्पंति, तासु खीणासु जया कज्जं तया ण लब्भति, तेण तातो ण घेप्पंति। .. अह सड्डा णिब्बंधेण भणेज्ज ताहे ते वत्तव्वा - "जया गिलाणाति कज्जं भविस्सति तया घेच्छामो, बाल-वुड्ड-सेहाण य बहूणि कज्जाणि उप्पज्जंति, महत्तो य कालो आच्छयव्वो, तम्मि उप्पण्णे कज्जे घेच्छामो” त्ति। ___ मह-मज्ज-मंसा गरहियविगतीणं गहणं आगाढे गिलाणकज्जं “गरहालाभपमाणे" त्ति गरहंतो गेण्हत्ति, अहो! अकज्जमिणं किं कुणिमो, अण्णहा गिलाणो ण पण्णप्पइ, गरहियविगतिलाभे य पमाणपत्तं गेण्हंति, णो अपरिमितमित्यर्थः, जावतिता गिलाणस्स उवउव इति तंमत्ताए घेप्पमाणीए दातारस्स पच्चयो भवति, पावं णट्ठा गेहंति ण जीहलोलयाए त्ति।।३१७०।।
- नि०भा०चू०॥ इदाणिं अच्चित्ताणं गहणं-छारडगलयमल्लयादीणं उदुबद्धे गहिताणं वासास वोसिरणं, वासासुधरणंछारादीणां, जति ण गिणहति मासलहूं, जो य तेहिं विणा विराधणा गिलाणादीण भविस्सति। भायणविराधणा लेपेण विणा तम्हा घेत्तव्याणि, छारो एक्केकोणे पुंजो घणो कीरति। तलियावि किं विज्जति जदा णविकिंचि ताओ तदा छारपुंजे णिहम्मति मा पणइज्जिस्संति, उभतो काले पडिलेहिज्जंति, ताओ छारो यि जताअवगासो भूमीए नत्यि, छारस्स तदा कुंडगा भरिझंति, लेवो समाणेऊण भाणस्स हेट्ठा कीरति, छारेण उग्गुंडिजति, सच भायणेण समं पडिलेहिअति। अथ अच्छंतयं भायणं णत्थि ताहे मल्लयं लेवेउणं भरिजति पडिहत्यं पडिलेहिज्जति य।
-द००४