________________
[4]
स्वयं समव्यक्तिकिलैक केवलं भवन्ननन्तत्वमुपागतो भवान्॥16॥ यदत्र किञ्चित् सकलेऽर्थमण्डले मण्डले विवर्त्तते वय॑ति वृत्तमेव वा।
समग्रमप्येकपदे तदुद्गतं त्वयि स्वयं ज्योतिषि देव ? भासते ।।17॥
निवृत्ततृष्णस्य जगच्चराचरं व्यवस्य तस्तेऽस्खलदात्मविक्रमम्।
परात् परावृत्य चिदंशवस्त्वयि स्वभावसौहित्यभरा द् झ इन्त्यमि।।18॥
अनन्तस्णमान्यगभीरसारणी भरेण सिञ्चन् स्वविशेषवीरूधः।
त्वमात्मनात्मानभनन्यगोचरं समग्रमेवान्वभवस्त्रिकालगम्॥19॥
अनन्तशः खण्डितमात्मनो महः प्रपिण्डयन्नात्ममहिग्नि निर्भरम्। त्वमात्मनि व्याप्तशक्तिरून्मिष अनेक धात्मा ममं विपश्यसि ।।20।
प्रमातृमेयाद्यविभिन्न वैभवं प्रमैकमात्रं जिनभावमाश्रितः।
अगाधगम्भीरनिजा सुमालिनी मनागपि स्वां न जहासि तीक्ष्णताम् ।।21॥