________________
[ 5 ]
अनन्तरूप स्पृशि शान्ततेजसि स्फुटौजसि प्रस्फुटतस्तवात्मनि । चिदेकतासङ्कलिताः स्फुरन्त्यमूः
समन्ततीक्ष्णानुभताः स्वशतय• !122 ॥ अनन्तविज्ञान मिहात्मना भवा
ननन्तमात्मानमिमं विघट्टयन् ।
प्रचण्ड संघट्ट हठ स्फुटत्स्फुट स्वशक्ति चक्रः स्वयमीश भासते ॥ 23 ॥
स्वरूपगुप्तस्य निराकुलात्मनः
परानपेक्षस्य तवोल्लसन्त्यमूः ।
सुनिर्भर स्वानु भवैक गोचरा
निरन्तरानन्दपरम्परारत्रजः ॥24 ॥
प्रसहय मां भावनया नया भवान् विशन्नयः पिण्डमिवाग्निरूत्कटः ।
करोति नाद्यापि यदेकचिन्मयं
गुणो निजोऽयं जडिमा ममैव सः ।।25 ॥ छ ॥