________________
[2]
मुडुर्मुहुः पूरितरेचितांन्तरा भवानकार्षीत प्रबलोदयावली: ।। ॥ त्वमुच्छिरवप्रस्खालितैक धारया रजःक्षयश्रेणिकृता धिरोहणः।
अखण्डितोत्साहहठात्र घट्टनैः कषाय शरीर वाष्मक्षिपयः प्रतिक्षणम्॥6॥
उपर्युपर्यध्यवसाय मालया विसुध्य वैराग्यविभूतिसमुखः भु।
कषाय संघट्टन निष्ठुरो भवा नऽपातय द्वादरसूक्ष्मनिट्टिका: ।।7 ।।
समन्ततोऽनन्त गुणाभिरद्भुतः प्रकाशसाली परिणम्य शुद्धिभिः ।।
नितान्तसूक्ष्मीकृतरागरञ्जनो जिन क्षणात् क्षीणकषायनां गतः ।।8।।
कषायनिष्पीडनलब्ध सौष्ठवो व्यतीतकाष्ठां जिनसाम्परायिकीम्।
स्पृशन्नपीर्यापथमन्तमुचल स्त्वमस्खलः स्थित्यनुभागबन्धनः॥॥
शनैः समृद्धव्यवसाय सम्पदा क्रमात् समासन्नशिवस्य ते सतः।
बभूवुरून्मुणकलङ्ककश्मला: प्रफुल्लहर्षोत्कलिका मनोभुवः ॥१०॥