________________
...
[21
विशिष्टवस्तुत्व विविक्तसम्पदो मिथः स्खलनतोऽपि परान्मसीमनि। अमी पदार्थाः प्रविशान्ति धाम ते चिदभिनीराजनपायनीकृत्ताः॥10॥
परस्पर संवलिते न दीप्यता समुन्मिषन्भूति भरेण भूयसा। त्वमेक धर्मावहिता चलें णेरनेकधर्मा कथमिक्ष्यसेऽक्षयः ।।11।।
अनन्तभावावलिका स्वतोऽन्यतः समस्लवस्तु स्वियमभ्युदीयते। जडात्मनस्तत्र न जातु वेदना भवान् पुनस्नां विचिनोति कान्यतः ।।12.॥ नते विभनित निधाति भूपाली मियो
रिहासांइति । सुसंहितद्रव्य महिप्नि पुष्कले महोभिंभालेव निलीयते मुधौ ॥13॥
विभो विधान प्रतिषेधनिर्मितां स्वभावसीमानमसूम लक्ष्यन्। त्वमेवमेको यमशुक्लशुक्लवन्न जात्वपि द्वयान्मकतामपोहसि ॥14॥
भवत्सु भावेषु विभाव्यतेऽस्तिता तथा भवत्सु प्रतिभानि वास्ति तम्। त्वमस्ति नास्तित्व समुच्चयेन नः प्रकाशमानो न तनोषि विस्मयम्।।15॥
उपैषि भावं त्वमिहात्मना भवन्नभावना यासि परमात्मना भवत्। अभावभावोपचितोऽयमस्ति ते स्वभाव एव प्रतिपत्तिदारुणः॥16॥
सदैव एवायमनेकएवा त्वमप्यगच्छन्नवधारणामित्ति। अबाधितं धारयसि स्वमञ्जसा विचारणार्हा न हि वस्तुवृतयः ॥17॥
त्वमेकनित्यत्वनिखातचेतसा क्षणक्षय क्षोभित्तचक्षुषाऽपि च। न विक्ष्यसे संकलितक्रमाक्रम प्रवृत्तभावो भयभारिविभवः॥18॥
अपेलव केवलबोधसम्पदा सदोदितज्योतिरजय्यविक्रमः । असौ स्वनत्वप्रतिपत्यवस्थिनस्त्वमेकसाक्षी क्षणभङ्गसनिनाम् ॥
प्रकाशयन्नप्यनिशायि धाभिर्जगन् समग्रं निज विजुलत्कृतैः । विविच्यमानः प्रतिभासने भवान् प्रभो परस्पर्शपराङ्मुखः सदा ॥20॥