________________
[3]
परात् पुरावृत्त चिदात्मनोऽपि ने स्पृशन्ति भावा महिमानमद्भुतम्। न तावना दुष्यति ताबकी चितिर्यतश्चितिर्या चितिरेव सा सदा ॥21॥
अमी वहन्तो बहिरर्थरूपतां वहन्ति भावास्त्वयि बोधरूपता। अनन्तविज्ञानधनस्ततो भवान्न मुह्यति द्वेष्टि रज्यते च न ॥22॥
यदेव बाह्यार्थधनाव घदनं नवेदमुत्तेजनमीश तेजसः। नि:पीडन निर्भर स्फुटन्निजैकचित्कुड्मलहासंसालिनः।।23 ।।
प्रमेयवैसामुदेति यदहिः प्रमातृ वैसद्यमिदं तदन्तरे। तथापि बाह्यवरतैर्न दृश्यते स्फुट: पकाशी जिनदेव ता व कः ।।24।।
तथा सदोन्नते जिनवीर्यसम्पदा प्रपञ्चयन् वैभवमस्ति नावकम्। यथा विचित्राः परिकर्म कौशलान् प्रपद्यसे स्यादपरम्पराः स्वयम् ॥25॥
॥4॥छ॥