________________
अध्याय 4
सदोदितानन्तविभुतिनेजसे स्वरूपगुप्तात्म महिम्नि दीप्यते। विशुद्ध दृम्बोधमयकाचिद्धृते नमोऽस्तु तुभ्यं जिनविश्वभासिने।1॥
अनादिनष्टं नव धाम यद्वहिस्नदद्य दृष्टं त्वयि संप्रसीदति । अनेन नृत्याम्यहमेष हर्षताश्चिदङ्ग हारेःस्फुटयन् महारसम् ।।2।।
इदं नत्रो देति दुरासदं महः प्रकाशय द्विश्वाविसारि वैभवम्। उदञ्च्यमानं सरलीकृता स्त्वतत्खभावभावै र्निजतत्त्ववेदिभिः ।। ।। इमाः स्वतत्व प्रतिबद्ध संहताः सम्मिषन्त्यश्चितिशक्तयः स्फुटाः। स्वयं त्वयानन्त्यमुपेत्य धारिता न कस्य विश्वे स दिशनिं विस्मयभू ।।
स्ववैभव्य नभिज्ञतेजसो य एव नु सः प्रतिभाससे यशोः। स एव विज्ञानधनस्य कस्यचित् प्रकाशमेकोऽपि वहस्यनन्तताम॥5॥
वहन्त्यनन्तत्वममीतवान्वया अमी अनन्ता व्यतिरेककेलयः । त्वमेकवित्पूरचमत्कृतैः रफुरंस्तथाऽपि देवैक इवावभाससे ।।
आसीमसंवर्द्धितबोधवल्लरी पिनद्ध विश्वस्य नवोल्लसन्त्यमी। प्रकाभमन्तर्मुखक्लृप्त पछवाः स्वभावभावोच्छलनैककेलयः ॥7॥ अमन्दबोधानिलकेलि दोलितं समूल मुन्मूलयतोऽखिलं जगत्। नवेदमूर्जा स्वतमात्मखेलितं निकाममन्दोलयतीव मे मनः ॥४॥
अगाधधीरोद्धतदुर्द्धरं भरान तरङ्गयन् वल्गसि बोधरात्ररम्। यदेक कल्लोल महाप्लवप्लुतं त्रिकालमाला र्पितमीक्ष्यते जगत् ॥9॥