________________
अध्याय 3
मार्गावताररसनिर्भरभावितस्य योऽभूत् तवाविरतमुत्कलिकाविकाशः।
तस्य प्रभोद्भुतविभूतिपिपासिताना मस्माकमेककलयापि कुरू प्रसादम् ।।
दृग्बोधमात्रमहिमन्यपहाय मोह व्यूहं प्रसह्य समये भवनं भवंसवम्।
सामायिक स्वयमभूर्भगवत्समग्र सावद्ययोग परिहारवतः समन्तात्॥2॥
अत्यन्तमेतमितरेतरसत्यपेक्षं त्वं द्रव्य भावमहिमा नमबाधमानः ।
स्वच्छन्दभावगतसंयभवैभवोऽपि स्वं द्रव्यसंयमपथे प्रथमं न्ययुंक्षाः कखाः ।।३॥ विश्रान्तरागरुषितस्य तपोऽनुभावाद नाबहिः समतया तव भावितस्य।
आसीदहियमिंद सदृशं प्रमेय मन्तर्द्वयोःपरिचरः सदृशः प्रमाता ।।4।।
मोहोदयस्खलित बुद्धिरलब्धभूमि: पश्यन् जनो यदिह नित्यबहिर्मुखोऽयम्।