________________
13]
नित्योदिते निजमहिनि विपग्नविश्वे विश्वातिशायि महसि प्रकटप्रतापे।
सम्भाव्यते त्वयि न संशय एव देव दैवात् गोद्धि परं चिगुपाला यान 13
विश्वावलेहिभिरनाकुलचिद्विकासैः प्रत्यक्षमेव लिखितो न विलोक्यसे यत्। बाह्यार्थशक्तमनसः स्वपतत्स्त्वयीश नूनं पशोरयममध्यवसाय एव ।।12 ।।
रोमन्थमन्थरमुखो ननु गौखिार्था नकैकमेष जिन चर्चाति किं वराकः।
त्वामेक कालतुलितातुलविश्वसार सुस्नैकशक्तिमचलं विचिनोति किन्न३॥
स्वस्मिन्निद्धमहिमा भगवंसवयायं गण्डूष एव विहितः किल बोध सिन्धुः ।
यस्योर्मयो निजभरेण निपीतविश्वा नैवोच्छवसन्ति हठकुड्मलिताः स्फुरन्त्यः॥4॥
त्वद्वैभवैककणवीक्षणविश्वयोत्थ सौस्थित्यमन्थरदृशः किमुदर्शितेऽमी।
तावच्चरित्रकरपत्रमिंद स्वमूर्थिन व्यापारयन्तु सकलस्तु मुदेषि यावत्॥15॥
ये साधयन्ति भगवंस्तव सिद्धरूपं तीनैस्तपोभिरभितस्त इमे रमन्ताम्। ज्यायन्न कोज जिन! साधयतीह कार्य कार्य हि साधनविधि प्रतिबद्धमेव ।।16॥