________________
[41
विज्ञानतन्तव इमे स्वरसप्रवृत्ता द्रव्यान्तरस्य यदि संघटनाच्च्यवन्ते।
अद्यैव पुष्कलमलाकुलकस्मलेयं देवाखिलैव विघटेत कषायकन्था ।।17।।
अहानमारनामा किती विज्ञानमुर्मुरकणा विवरन्त एते।
शक्यन्त एव सपदि स्वपदे विधातुं संपश्यता तव विभो विभवं महिम्नः18 |
बोधातिरिक्तमितरत् फलमासुकामाः कस्मादहन्ति पशवो विषयाभिलाषम्।
प्रागेव विश्वविनयानऽभिभूयजानु किं बोधमेव विनियभ्य न धारयन्ति।।1।।
यैखे देव पशवांशुभिरस्तबोथा विष्वक्कघाय कणकर्बुरतां वहन्ते। विश्वावबोधकुशलस्य महार्णवोऽभूत् तैरेव वेशमसुधारमशीकरोधः ॥20॥ ज्ञातृत्व सुस्थिदृशिप्रसभाभिभूत कर्तृत्वशान्तमहसि प्रकटप्रतापे।
संविद्विशेषविषमेऽपि कषायजन्मा कृत्स्नोऽपि नास्ति भवतीविकारभारः ॥21 ।।
सम्प्रत्य सङ्कुचित पुष्कलशक्तिचन प्रौढ प्रकाश ररभाऽर्पित सुप्रभातम्।
सम्भाव्यते सहजनिर्मल चिद्विक्तासै नीराजयंत्रिव महस्तव विश्वमेतत्।।22 ।।