________________
[2]
येनायमद्भुतचिदुद्रमचञ्चुरुच्चैरेकोऽपि ते विधिनिषेधमयः स्वभावः॥5॥ यस्मादिदं विधिनिषेधमयं चकास्ति निर्माणमेव सहजप्रविम्भितं ते। तस्मात् सदा सदसदादिविकल्प जालं त्वय्युविलासभिदमुत्लवते न चित्रम् ।।6।।
भावो भवस्यतिभृतः सहजेन धाम्ना शून्यः परस्य विभवेन भवस्य भावः। यातोऽप्यभावमयतो प्रतिभासि भावो। भावोऽपि देव! बहिरर्थतयाऽस्य भावः ।।7।।
तिर्यविभकृयपुषो भवतो य एव स्वामित्रमी सहभुवः प्रतिभान्ति भावाः ।
तैखे कालकलनेन कृतोद्धखण्डै रेको भवान् क्रमविभूत्यनुभूतिमेति ॥8॥
एकं क्रमाक्रमविवर्सिविवर्त्तगुप्त चिन्मात्रमेव तव तत्त्वमतर्कयन्तः।
एतज्जगित्युभयतोऽतिरस प्रसारा निःसारमय हृदयं जिन दीर्यतीव॥१॥ आलोक्यसे जिन यदा त्वमिहाद्भुतश्री: सद्यः प्रणश्यति तदा सकलः सपलः।
वीर्ये विशीर्यति पुनस्त्वयि दृष्टनष्टे नात्मा चकास्ति विलसत्यहितः सपत्नःmol