________________
अध्याय 2
तेजः स्पृशामि तव तहशिबोधमात्र मन्तर्बहिलदनाकुलमप्रमेयम्।
चैतन्यचूर्णभरभावितश्वरूप्य मप्यत्यजत् सहजमूर्जितमेकरूपम् ॥1॥
ये निर्विकल्पसविकल्पमिद महस्ते सम्भावयन्ति विशदं हशि बोधमात्रम्।
विश्वं स्पृशन्त इव ते पुरुष प्रमाणं विश्वादिभक्तमुदितं जिन निर्विशन्ति ।।2।।
प्रच्छादयन्ति यदनेक विकल्पसङ्क खानान्तररङ्गजगतीजनितै रजोभिः।
एतावतैव पशवो न विभो भवन्त मालोकयन्ति निकटप्रकटं निधानम् ।। ।।
यत्रास्तमेऽपि बहिरर्थतमस्यगाधे तत्रैव नूनभयमेवीभुदीयसे त्वम्। व्योम्नीव नीलिमतेत सवितुः प्रकाशः प्रच्छन्न एव परितः प्रकटश्चकास्ति॥4॥ नावस्थितिं जिनददासि न चाऽनवस्था मुत्थापयस्यनिशमात्म महिम्नि नित्यम्।