SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [4] यास्मिन भावास्त्रिसमयभुवस्तुल्यकालं प्लवन्ते यत् कल्लोलाः प्रसभमभितो विश्वसीम्नि स्खलन्ति सत्वं स्वच्छ स्वरसभरतः पोषयन् पूर्णभावं भावाभावोपचित महिमा ज्ञानरत्नाकरोऽसि6॥ सम्बिद्वीच्य स्तव तत इतोदेव वल्गन्त्य एता: शुद्धज्ञानस्वरम्ममयतां न शमन्ते पमार्जुम विश्वच्छाया घटनविकसत्पुष्कलं व्यक्तिगूढ़ां प्रौढिं विन्दत् तमिदधति ज्ञानसामान्यनेष ।17।। अन्यद् विश्वं बहिरिव तव झानविश्वं तथाऽन्यत् सम्विद्विश्वं यदिह किल सा सविदेवाऽवभाति सिंहाकारो मदननिहिता किं मधूच्छिष्टतोन्यो विश्वाकारस्त्वयि परिणत: किं परस्त्वमहिम्नः ॥18॥ मित्वा मेयं पुररपि मिते कि फलं ज्ञातुरन्यत् नानु विश्वं स्वयमिह मितं नासि वित्योद्यानस्त्वम् दृक्सवितो रखलितमाखिलं रक्षतस्ते स्ववीर्य व्यापारोऽसौ यदसि भगवन्नित्यमेवोपयुक्तः॥1॥ नानारूपैः स्थितमतिरसाद भासयद् विश्वमेतत् शब्द ब्रह्म स्वयमपि समं यन्महिम्माऽस्तमोर्नि। नित्यध्यक्तास्त्रिसमय भवद्वैभवारम्भभूम्ना निस्सीमाऽपि चलति स तव ज्योतिषा भावपुनः॥20॥
SR No.090121
Book TitleChaturvinshati Stotra
Original Sutra AuthorN/A
AuthorMahavirkirti
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages327
LanguageHindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy