________________
[5]
उद्विश्वस्वरमनिश मर्मसु व्याम गाढं लब्धपौढि स्तडिति परित स्ताडयन् सर्वभावान्
देवात्यन्यं स्फुरनि सततं निर्विमेषस्नवोच्चै रेकः कोऽयं त्रिसमयजगद्धस्मरोदृविकाशः ।।21॥
सर्वत्राप्यप्रतिद्यमहिमा स्वप्रकाशेन शुम्भन् दुरोन्मजन स्वरसविसरैदवियन् सर्वभावान् विश्वालम्बोच्छलित बहुलव्यक्ति सीमन्ति त श्री रेकः कोऽयं विलसति विभोर्जात्यचैतन्यपुञ्जः ॥22 ॥
एकाकार स्वरस भरनोऽनन्तचैतन्यराजी: सज्जः कर्तुं प्रतिपद्म मूर्तिर्विभागावभासा
आविश्वान्ता बिबिडनिकर्षविश्वगुद्भासमानः स्वामिन्नेकः स्फुरदपि भवान् कृत्स्नमन्यत्प्रमष्टि ॥23॥
पीतं पीतं वमतु सुकृति नित्यमत्यन्तमेतत् नावद्यावज्जवति वमनागोचरों ज्योनिरन्तः नस्मिन् देव चलति युगपत् सर्वमेवास्य वान्तं भूयः पीतं भवति न नयाऽप्येषवान्नाद एव ।।24॥
एकानेकं गुणवदगुणं शून्यमत्यन्तपूर्ण
नित्यानित्यं विततमततं विश्वरूपेकरूपम चिप्राभारग्लपित भुवनाभोरङ्ग एङ्गलन्मजन्त कलयति किल त्वामनेकान्त एव ॥25।।