________________
[21
सतो न नाशोऽस्ति न चामदुद्भवो व्ययोदयाभ्यां च बिना न किञ्चन । त्वमीशसभेव विवर्त्तसे तथा व्ययोदयौ ने भवतः समा यथा ।18 ।।
डदीयमानव्ययमानमेव सद् विवर्तशून्यस्य न जातु वस्तुता। क्षणे क्षणे यन्नवतां न गाहते कथं हि तत्कालसहं भवेदिह ॥9॥ क्षणक्षयस्त्वा कुरूते पृथक् पृथक् धृवत्वमेक्यं न य ते निरन्तरम्। अनन्तकालं कलयेति वाहयन विभास्युभाभ्यामयमीशधारितः 10॥
अयं हि सन्नेव भवस्तव व्यागादभूदसन्नेव च सिद्धपर्ययः । तथापि सन् म्नानिमद्विसर्पणं विनेशसन्नेव भवात विभासते 11॥ न भासि सामान्य विशेषवत् तथा विभास्य सौ त्वं स्वयमेव तह्वयम् । न वस्तु सामान्यविशेषमात्रतः परं किमप्येति विमर्शगोचरम्।।12 ॥
स्वयं समानेरिह मूयते हि यत् तदेव सामान्यमुशन्ति नेतरत्। समा विशेषास्तव देवया वना भवन्ति सामान्यमिहासि नावता ।।13।।
ययकता यासि तथा समानता तथा विशेषाश्चयथा विशिष्यसे। स्वविकिया भाति नवैव सोभयी न भिन्नसामान्यविशेषभागसि ॥14॥
समाविशेषा भवतो भवन्ति ये वज्रान्ति ते भावमुखात समानताम्। विशेषरूपेण सदा समानता विभो भवन्ती भवतो न भिद्यते॥15॥
समयसामान्यमुपैति वस्तुतां न तन्मय द्रव्यभरात् पृथम्भवन्। विशेषता द्रव्यभरे तद्प्पयद् विभागतस्तेष्वपि देव लीयते॥16॥
न चैकसामान्यमिदं नव प्रभोस्वपर्ययेभ्यः पृथगेव भासते। स्वषर्थयाणां दृढयद् विशेषतामभागवृत्तं नदिहावभासते 17।।