________________
[3]
नवेति सत् प्रत्ययपितमञ्जसा समस्तमेतत् प्रतिभाति तन्मयम् । अखण्डितः प्रत्यय एष ने नु सन् भवन्मयत्वं न जहानि जानुचित् ॥18 ॥ असौ स्वतौ भाववतस्तव प्रभो विभाति भावोऽत्र विशेषणं यथा । तथाऽन्यतौऽअभाववतोऽन्निवारितो भवत्यभावोऽपि विशेषणं तव ।।19 विभाति भावो न निराभयं चित तदाश्रयो यस तु भाववानिति । न जात्वभावोऽपि निराश्रयः स्फुरेदभाववानापतितस्तदाश्रयः ॥20॥ तयोः महैवापततोर्विरूद्धर्यानं निर्विरोध तववस्तु सर्विते । उदीयते देव तथैव तत्परं भवत् किलात्मा पर एव चाभवत् ॥ 21 ॥ न जात्वभावस्य विभाति तुच्छता स्वयं हि वस्त्वाश्रयती र्जितं नयात् । यथाऽस्ति भाव: सकलार्थमण्डली तथाऽस्यभावोऽपि मियो विशेषात् ॥ 22 ॥ स्फुरत्यभावः सकलस्य यः प्रभो स्थितः समस्तेऽपि परस्पराश्रयात् । नयत्ययं त्वां स्वमुखेन दारुणः स्फुटैकसविन्यमयमीशशून्यताम् ॥23॥ करोति भावस्तव बेधवस्तुतां करोत्यभावोऽम्पयतिशेषतोऽत्र नाम् । उभौ समन्तौ भिहतो भृताभृतौ प्रसहयं सर्वं सह संविदर्चिषा ॥24 ॥
त्वदंशसंधुक्षणदारुणो भवत् मम निशं वर्द्धन एष भस्मकः । प्रसीदविश्वैककरम्बिता समं विश प्रभोऽन्तस्त्वमनन्त एव मे ॥ 25 ॥