________________
अध्याय 21
वंशस्य
सुनिस्तुषान्ताऽवधि शुद्धभूलतो निरन्तरोत्सर्पमुर्पयुपर्यम् । विमोहयन्त्योऽन्यमनन्तगोचरः स्फुरन्त्यनन्तास्तव तत्वभूमयः।। ।। यदि स्वयं नान्त्यविशेषतां व्रजेस्तदा न सामान्यमिदं तवादिमम्। स्थिताः स्वशक्तयोभयतोऽपि धावतस्तवेत्यनन्ताः परिणामभूमिकाः ।।2।।
अखण्डितद्रव्यतया त्वमैकतामुपैषि पर्यायुमुखादनेकताम्। त्वमेव देवान्तिमपर्ययात्मना सुनिस्तुपांशः परमोऽतभाससे ।।3 ॥
त्वमेकता यासि यदीशसर्वथा तदा प्रणशन्ति विशेषभानि ते। विशेषणानां विरहे विशेष्यतां विहाय देवास्तमुपैषि निश्चितत्॥4॥ ध्रुव तव ध्वात्मकतैव तद् भवान् स्वयं विशेष्योऽपि विशेषणान्यपि। विशेष्यरूपेण न यासि भिन्नतां पृथक पृथग्भासि विशेषणाश्रिया 15 ।।
विभो विशेषष्य तवाविशेष्यतो विशेषणानामविशेष एव न। त्वया समं यानि न तानि भिन्नतां परस्पर भिन्नतयैवमीशये।।6।। विभाति वृतिं न विनेव वृतिमान्न चास्ति वृतिः क्रममन्तरेण सा। विमाहय नित्यक्षणिकान्तरं महल्लन्त्यनसन्तास्तव काल पर्ययाः ।। ।।