SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [3] समन्तमन्तश्च `वहिश्च वस्तु सत् पसह्य नित्यनिशा सती । न किञ्चिदस्तीति समस्तशून्यतामुपेयुषी संविदिहावभासये ॥21॥ उपल्ववायोच्छलिताः समं बलात् किलेशशून्यं परिमार्ष्टि कल्पनाः । किं कियत् केन कुतः कथं कदा विभातु विश्वैऽस्तमिते समन्ततः ॥ 22 ॥ समस्तमेतद्धम एव केवलं न किञ्चिदस्ति स्पृशतां विनिश्चयात् । पिपासवोऽमि मृगतृष्णि कोदकं भवन्ति नूनं प्रतिमा मुत्राश्रमम् ॥23॥ इतीदमुञ्चावचमस्तमामृसत् प्रसद्ध शून्यस्य बलेन सर्वतः । न किञ्चिदेवात्र विभोऽवशिष्यते न किञ्चिदस्तीत्यवशिष्यतेतुधीः ॥24 ॥ वयस्य विश्वास्तमयोत्सवे स्पृह्य स वेति विर्निक्ततमं न किञ्चनः । असीमविश्वस्तमयपमार्जितो प्रवेश्य शून्ये कृतिनं कुरूष्ठ माम् ॥25॥
SR No.090121
Book TitleChaturvinshati Stotra
Original Sutra AuthorN/A
AuthorMahavirkirti
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages327
LanguageHindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy