________________
अध्याय 20
अतत्त्वमेव प्रणिधानसौष्टवात तवेशतत्वप्रतिपत्तये परम्। विषं वमन्त्योऽप्यमृतं क्षरन्ति यत् पदे पदे स्यात् पद संस्कृता गिरः॥1॥
परापरोल्लेखविनासकृद्वलाद् विलीनदिक्कालविभागकल्पनः। विभास्यसौ सड्यहशुद्धदर्शनात् त्वमीश चिन्मात्रविभूति निर्भरः ।।2।। विशुद्धति व्याप्तिरसेन वलिाता अपि स्खलन्त्येऽस्खलिता इवोच्छिरवाः ।
निरंशतत्वांश निवेशदारुणास्त्वयोश मूर्च्छत्यजुसूत्रदृष्टयः॥३॥
समन्ततः स्वावयवैस्तव प्रभो विभग्यमानस्य विशीर्ण सञ्चयाः। प्रदेशमात्राऋजव: पृथक्-पृथक् स्फुरन्त्यनन्ताः स्फुटबोधधातवः ।।4।।
विशीर्णमाणैः सहसैव चित्कणस्त्वमेष पूर्वापरसङ्गमाक्षमः । अनादिसन्तानगतोऽपि कुमाचित् परस्परं सङ्घटना न गाहसे॥5॥ क्षणक्षयोत्सङ्गितचित्कणावली निकृतसामान्यतया निरन्वयम्। भवन्तमालोकयतामसितं विभाति नैरात्मययमिंद बलात् त्वयि ।।। गतो गतत्वान्न करोति किञ्चन्न प्रभो भविष्यन्नपुपस्थि तत्वतः।
सनूनमर्य क्रिययेशयुज्यसे प्रवर्त्तमानक्षणगोचरोऽसि ।।7 ।। क्षणक्षयस्थेषु कणेषु संविदो न कार्यकालं कलयेद्धि कारणम्। तथापि पूर्वोत्तरवर्ति चित्कणैईबद्धताकारणकार्यता त्वयि ॥8॥ गलत्यबोधः ककले कृते बलादुपर्युपर्युद्यति चाकृते स्वयम्। अनादिरागानलनितिक्षणे तवैष निर्वाणमितोऽन्त्यचित्क्षणः 119 ।।