________________
13]
इदमेव विभाति केवलं न विभातिदमिति' कल्पना। इदमित्यमना विभाति टन दिनयं नास्ति दिशा विभागकृत्।।19॥
सहजा सततो दितासमास्व समक्षा सकला निराकुला। इसमद्भुत धाममालिनी तनु कस्यास्तु विभा विभावरी ॥20॥ विधिवद् दधती स्ववैभवाद् विधिरूपेण निषेधमप्यसौ। परिशुद्धचिदेकनिर्भरा तव केनात्र विभा निषिध्यते ॥21 ।। अमितः स्फुटितस्वभावया च्युत दिक्काल विभागमेकया। विभया भवतः समन्ततो जिन सम्पूर्णमिदं विभाव्यते॥22 ।।
न खलु स्वपरप्रकाशने मृगयेताऽत्त विभाविभान्तरम्। भवतो विभयैव धमितत्न झमतः कृत्स्नमिदं प्रकाशते।।23 ।।
अनया विचरन्ति नित्यशो जिनये प्रत्ययमात्रसत्तया। सकलं प्रतियन्ति ते स्वयं न हि बोधप्रतिबोधकः' चित् ।।24 ।।
अभितोऽनुभवन् भवद्विभामहमेषोऽस्मि मुहुर्मुहुः समः । जिनेया वदुमैपि पुष्कलं सस्वमनन्तस्व विभामयं स्वयम् ॥25॥