________________
अध्याय 19
वियौगिनीच्छन्द
अजर: डः पुरुषो जिन स्ययं सहजन्योतीरजय्य विद्भरः। अयमद्भुतसत्यवैभवस्त्वमासिब्द्यत्मकदृष्टीगोचरः ।। न पराश्रयणं न शून्यतां न च भावान्तरसङ्करोऽस्तिते। यहसङ्ख्यनिजप्रदेश कैर्विहितो वस्तुपरिग्रहः स्वयम्॥2 ।।
यदमूर्त इति स्फुटोदयं सहजं भाति विशेषणं विभेः। तदिहात्मपरायणो भवान् सह भेदंसमुपैति पुद्गलैः ॥3॥ चिदिती शविशेषणं दधत्सहज व्यापिकुत्तोऽप्यबाधितम्।
उपयासि भिदामचेत रखिलैखे समं समन्नत ॥4॥ विशदेन सदैव सर्वतः सहजस्वानुभवेन दीव्यतः। सकलैः सह चेतनान्तररूदितं दूरामिदं नभवान्तरम् ॥ ॥
निजभावभृतस्य सर्वतो निजभावेन सदैव तिष्ठतः। प्रतिभाति पररखण्डित स्फुटमेको निजभाव एव ते॥6॥
अजडादिविशेषणरयं त्वमनन्तर्युगपद्विशेषितः । भवसि स्वयमेक एव चेत् प्रकटा तत्तव भावमात्रता ॥7॥