________________
[3]
विष्वग्व्याप्यः सत्यविशेषे स्वगुणानां देवाधारस्त्वं स्वयमाधेयभरोऽपि। एकाधाराधेयतयैव चलितासा नेनैवोचवल्गसि विज्ञानधनोऽयम् ।।20॥ आत्मा मातामेयमिदं विश्वमशेषं सबन्धेऽस्मिन् सत्यपिनान्योन्यगतौ तौ । प्रत्यासति: कारणमैगम्यानमारमावतानातानंच विभिन्ने ॥21॥ यः प्रागासर्वित्स्यदपेक्षः खलु सिद्धः प्रत्युत्पन्नः सम्प्रति सिद्धाऽसि स एव । प्रत्युत्पनायतेऽवराक्तिरिहासीद् या भूतापेक्षा सम्पति ते सा किल रक्तिः ॥22॥ एकं भावं शाश्वतमुरिभिषिञ्चन् मूत्वाभूत्या त्वं भवसीस स्वयमेव। एतद्भूत्वा यद्भवनं पुनरन्यन्न तत् त्रैकाल्यं सङ्कलयन् त्वा मनुयाति ॥23 ॥ एकः साक्षादक्षरविज्ञानधनस्त्वं शुद्धः शुद्धस्वावयवेष्वेव निलीनः। अन्तर्मज्जदृक्सुखवीर्यादिविशेषैरेकोऽप्युद्गच्छसि वैचित्र्यमनन्तम् ।।24॥ अध्यारुढोऽन्योन्यविरुद्धोतधर्मः स्याद्वादेन प्रविभक्तात्मविभूतिः।
स्वामिन् नित्यत्वं निजतत्वैकपराणां किञ्चिद्दत्सेऽत्यन्तमगाधोऽप्यवगाहम् ।।25 ।।