________________
[2]
नित्यानित्यौ द्वौ सममन्योनयविरुद्धो सङ्गच्छाते तैः त्वयि वृत्तौ पथि भिन्ने नित्यम् । द्रव्यनित्यमनित्याव्यतिरिकनित्यानित्योन्यायत एवास्यु भयात्मा॥१॥ स्वद्रव्याद्यैः स्फूर्जसि भावस्त्वमिहान्यद्रव्याद्यैस्तु व्यक्तमभावः प्रतिभासि। भावाभावो वस्तुतयाशसिसमन्ताद् भावाभावाणैक्यमुपातीय कृतो यत्।।1०॥ भवाद् भिन्नः कीदृगभावोऽत्र विधेयो भावो वा स्यात् कीदृगभावेन विनाऽसौ। नौ वस्त्वांशी द्वौ स्वपराभ्यां समकालं पूर्ण शून्यं वस्तु किलाभित्यविभात ॥11॥ भावाभावौ द्वौ सममन्योन्यविरूद्धौ सङ्गच्छातं तो त्वयि वृत्तौ पथि भिन्ने । भावः स्वांशयक्तमभावस्तु पराशाद् भावाभावो न्यायत् एवास्युभयात्मा 112 ।। सर्व वाच्यं द्यात्मकमेतत्न मतः स्याद्देवावाच्यं तद्युगपद वझुमशक्तेः। तौ पर्यायौ द्वौ सह विभ्रद्भगवंस्त्वं वाच्यावाच्यं वस्त्वसि किञ्चिजगतीह॥13॥ वाच्याद्न्यत किञ्चिदवाच्यं न हि दृष्टं वाच्यं चैत्यनेष्टमवाच्य व्यतिरिक्तम्। वागाश्रित्य स्वक्रमवृत्य झमवृत्ती वस्तु छात्मकं हि गुणीयान गृणीयात्॥4॥ वाच्यावाच्या द्वौ सममन्योन्यविरूद्धौ सङ्गच्छाते तो त्वयि वृत्तौ भिन्ने । वाच्यौ व्यस्तो व्यक्तमयाच्यस्तुसमस्तो वाच्यावाच्यो न्यायतएवास्तुभयात्मा 115 ॥ सौऽयं भावः कर्म यदेतत् परमार्थाद्धते योगे यद्भनेन क्रियमाणम्। शुद्धोभावः कारकचक्रे तव लीनः शुद्ध भावे कारकचक्रं च निगूढम्॥16 ।। जातं जातं कारकभावेन गृहीत्वां जन्य कार्यतया स्वं परिणामम् । सर्वोऽपि त्वं कारणमेवास्यसि कार्य शुद्धो भाव: कारणकार्याविषयोऽपि ॥17॥ वल्गन्त्वन्ये ज्ञाननिमित्ततत्त्वमुपेनि बाह्या हेतुहें तुरिहान्तन किल स्यात् । स्वस्माद्देवो जृम्भितविद् वार्यविशेषाजातो विश्वव्यापक विज्ञानधन स्त्वम्।।18 ।। अन्यः कर्ता कर्म किलान्यतस्थितिरेषायः कर्ता त्वं कर्मतदेवास्याविशेषात्। देवाकार्षीस्त्व किल विज्ञानधनं य: सोऽयं साक्षात् त्वं खलु विज्ञानधनोऽसि ।।1।।