________________
[3]
एकस्मादपि वचसो द्वयस्य सिद्धी किन्न स्याद् विफल इतर प्रयोग। साफल्यंयदि पुनरेतिसोऽपितकिंक्लेशायस्वयमुभयभिद्यायितेयम्॥9॥ तन्मुख्यं विधिनियमद्वयाद्यदुक्तं स्याद्वादाश्रयणगुणोदिस्तु गौणः । एकस्मिन्नुभयमिहानयोशवाणे मुख्यत्वं भवति हि तद्वयप्रयोगात्॥20॥ मुख्यत्वं भवति दिवाशिवाय साप्ताद गौशाय वाजति विवक्षितो न या: स्यात्। एकस्मिंस्तदिह विवक्षितो द्वितीयो गौणत्वं दधदुपयाति मुख्यसख्यम् ।।21 ।।
भावानामनवधिनिर्भरप्रवृत्ते संघट्टे महति परात्मनोरजस्वम्। सीमानं विधिनियमावसंस्पृशन्तौ स्यात्कानाश्रयणमृते विसंवदाते ।।22 ॥
धत्तेऽसौ विधिरधिकं निषेधमैत्री साकांक्षा वहति विधितिषेधवाणी। स्यात् काराश्रयण समर्थितलबीर्यावाख्यातो विधिनियमी निजार्थमित्यम् ।।23 ।।
इत्येवं स्फुटसदसन्मयस्वभावं वस्त्वेकं विधिनियमोमयाऽभिधेयम। स्यात्कारे निहितभरे विवाक्षितसन्नेकोऽपि क्षमत इहाभिधातुमेतत् ।।24॥
स्वद्रव्याद विधिरयमन्यथानिषेधः क्षेत्राोरपिहिनिजेतरः ऋमोऽयम्। इत्युचे प्रथममिह प्रताऽय मेरीं निर्बाचं निजविषये परन्तु शब्दाः ॥25॥