________________
[2]
अस्तीति स्फुरति समन्ततो विकल्पे स्पष्टाऽसौ स्वयमनुभूतिरूल्लसन्ती। चित्तत्वं विहितमिंद निजात्मनोच्चैः प्रव्यक्तं वदति परात्मना निषिद्धम्॥8॥ नास्तीति स्फुरति समन्ततो विकल्पे स्पष्टासौ स्वयमनुभूति रूल्लसन्ती। प्रव्यक्तं वदति परमात्मना निषिद्ध चितत्वं विहितमिंद निजात्मनौच्चैः॥१॥ सत्यास्मिन् स्वपरविभेद भाजि विश्व थि: सूधार विधिनियमाद्ववाद शब्दः। प्रब्रूयादि विधिमेव नास्ति भेद प्रब्रूते यदि नियमं जगत् प्रमृष्टम्॥10॥ एकान्तान सदिमि वचो विसर्पि विश्वं स्पृष्टवाऽपि स्फुटमवगाहते निषेधम्। सन्ताऽर्था न खलुपरस्परानिषेधाद व्यावृत्तिं सहजविजृम्मितां व्रजेयु11॥ एकान्तादसदिति गीर्जगत्समग्रं स्पृष्टाऽपि श्रयति विधिपूरः स्फुरतम्। अन्योन्यं स्वयमसदप्यनन्तमेतत प्रोत्थातुं न हि सहते विधेरभाषात्॥12।। भिन्नोऽस्मिन् भुवनभरान भाति भावोऽभावो वा स्वपरगतव्यपेक्षयाती। अन्योन्यं स्वयमसदप्यनन्तमेनत् प्रोत्यातुं न हि सहते विधेरभावात्॥13॥ अस्तीति ध्वनिरनिवारितः प्रशम्याऽन्यत् कुर्याद्विधिमयमेव नैव विश्वम्। स्वस्यार्य परगमनाभिवर्तयन्तं तन्नूनं स्पृशति निषेधमेव साक्षात्।।14।। नास्तीति ध्वनितमनङ्कुशप्रचारायच्छून्यं झगिति करोति नैव विश्वम् । तन्नूतं नियमपदे तदात्मभूमावस्थिति ध्वनितमपेक्षते स्वयं तत् ॥15॥ सापेक्षो यदि न विधीयते विधिस्तत्स्वस्यार्य ननु विधिरेव नाभिधते। विध्यर्यःसखलुपरानिषिद्धमयं यत्स्वास्मिन्नियतमसी स्वयं प्रवीनि॥6॥ स्यात्कार: किमुकुरुतेऽसतींसती वाशब्दानामयभुभयात्मिकांस्वशक्तिम्। यद्यस्ति स्वरसत एव साकृतिः किं नासत्याः करणमिह प्रसह्ययुक्तम्।।17॥ शब्दानां स्वयमुभयात्मिकाऽस्तिशक्तिःशक्तस्तां स्वयमसतीं परोन कर्तुम्। न व्यक्ति भवति कदाचनापि किन्तु स्याद्वादं सहचरमन्तरेण तस्याः18॥