________________
अध्याय 17
मतमयूरच्छद
वस्तुनां विधिनियमोभयस्वभावादेकांशे परिणतशक्तया स्खलन्तः । तत्वार्थं वरदवदन्त्यनुग्रहातत्ते स्याद्वादप्रसभसमर्थनेन शद्वा ॥ ॥1 ॥ आत्मेति ध्वनिरनिवारीतात्म् वाच्यः शुद्धात्मप्रकृतिविधानतत्परः सन । प्रत्यक्षस्फुरदिदमेवमुञ्चनांचं नीत्वाऽस्त त्रिभुवनमात्मनास्तमेति ॥ 2 ॥3 तस्यास्तं गमनमनिच्छ्रता त्वयैव स्यात् काराश्रयगुणाद्वीधानशक्तिम् । सापेक्षां प्रविदधता निषेधशक्तिर्दत्तासौ स्वरसभरेण वल्पतीह ॥3 ॥ तद्दोगाद् विधिमधुराक्षरं बुवाणा अप्येते कदुककठोरमारटन्नि । स्वस्यास्तं गमनभयान्निषेधमुञ्चैः स्वाताकुदंवचनमेव घोषयन्तः ॥ 4 ॥ भ्यौलोक्यं विधिमयतां नयन्नचासौ शब्दोऽपि स्वयमिह गाहतेऽर्थरूपम् । सत्येवं निखधिवाच्यवाचकानां भिन्नत्वं विलयमुपैति दृष्टमेतत् ॥5॥ शब्दानां स्वयमपि कल्पितेऽर्यभावे भाव्येतभ्रम इति वाच्यवाचकत्वम् । किं त्वस्मिन्नियममृतेन जातु सिद्धयेददृष्टोऽयं शब्दयोर्विभेद ॥16 ॥ अप्येतत् सदिति वचोऽत्र विश्वचुम्बि सत् सर्व न हि सकलात्मना विधते । अर्थानां स्वयम्सतां परस्वरूपात नत् कुर्यान्नियतमसद्भूयोऽपयपेक्षाम् ॥7 ॥