________________
[2]
दृगवगमगभीरमात्मतत्वं तव भरतः प्रविशद्भिरर्थसाथै । निरवधिमहिमावगाहहीनैः पृथगचला क्रियते विहारसीमा॥9॥
निखधिनिजबोधसिन्धुमध्ये तव परितस्तपतीव देव विश्वम् । निमिकुलमिव सागरे स्वगाभैः प्रविचयनिजसन्निवेशराजी: 110th
प्रतिपदमिदमेवमित्यनन्ता मुवनभरस्य विवेचयत्स्वशक्तिः। त्वदवगमगरिम्पयनन्तमेतद्युगपदुदेति महाविकल्पजालम्॥1॥
विधिनियम मयाद्भुतभावात् स्वपरविभागमतीव गाहमा। वधि महिमाभिभूतविश्वंदधदपि बोधमुपैषि सङ्करं न ।।12 ।। उदयति न भिदासमानभावद्भवति भिदैव समन्ततौ विशेषैः। द्वयमिदमिवलम्ब्यतेऽतिगाढं स्फुरति समक्षतयात्मवस्तुभावः ।।।३।।
इदमुदयमदनन्तशक्तिचझं समुदयरुपतया विगाहमानः। अनुभवसिसदाऽप्यनेकमेकं तदुभयसिद्धमिर्म विभो स्वभावात्।।14।।
निखधिघटमानभावधारा परिणमिता क्रमवय॑नन्तशक्तेः। अनुभवनमिहात्मनः स्फुटं ते वरदयतोऽस्ति तद प्यनन्तमेतत् ।।15।।
प्रतिसमयलसद्विभूतिभावैः स्वपरनिमित्तवशादनन्तभावैः । तव परिणमतः स्वभावशक्त्या स्फुरति समक्ष मिहात्वषैभवम् तत् ।।16 ।।
इममचलमनाद्यनन्तमेकं समगुणपर्ययपूर्णमन्वयं स्वम्। स्वयमनुसरतधिदेकधातुस्तव पिबतीव परान्वयानशेषान्॥17॥
अतिनिशितमनंशमूलसत्ता प्रभृति निरन्तरमातदन्त्य भेदात्। प्रतिपदमतिदारयन् समग्रं जगदिदमेत दुदेति ते विदस्त्रम्।।18 ॥ विघटितघटितानि तुल्यकालं नव विदतः सकलार्थमण्डलानि । अवयवसमुद्रायबोधलक्ष्मीरखिलतमा सममेव निर्विभाति ।।