________________
अध्याय 16
पुष्पितागाच्छन्द .
अयमुदयदनन्तबोध शक्तिस्त्रिसमयविश्वसमग्र धस्मरात्मा। घृतपरमपरारुचिः स्वतृप्तः स्फुटमनुभूयत एव ते स्वभाव ।।1 ॥ जिनवरपरितोऽपि पिडयमान: एफसि मनागपि नीगमो न जगत। अनवरण मुपर्युपर्यभीक्ष्णं निखधिबोधसुधारसं ददासि ॥2॥
शमरसकलशवली प्रवाहै: क्रमविततैः परिनस्तवैष घौतः। निखवधिभवसन्ततिप्रवृत्तः कथमपि निर्गलितः कषायरङ्गः ॥
सुचरितशितसंविदास्त्रपातातव तडिति तृतात्मवलनेन। अतिभरनिचितोच्छुसत्स्यशक्ति प्रकर विकाशभवायितः स्वभावः 14॥ निखर्धिभवभूमिनिम्नखातात्सरभसमुच्छलितो महद्भिरोधैः।
अयमतिवित स्तवाच्छबोधस्वरसभरः कुरुते समग्रपूरम ॥ ।। निखधिच दधासि निम्नभावं निखधि च भियसे विशुद्धबोधैः । निखधि दधतस्तवोन्नतत्वं निखधि स्वे च विभाोविभाति बोधः ॥ ॥
अयमनवधियोधनिर्भरः सन्ननवधिरेव तथा विभो विभासि। स्वयमथ च मितप्रदेश पुञ्जः प्रसभविपुञ्जित बोधवैभवोऽसि ।।7।। श्रितसहजतया समग्रकर्मक्षयजनिता न खलु स्खलन्ति भावाः। अनवरतमनन्तवीर्यगुप्तस्तव तत एव विभात्यनन्तबोधः ॥8 ।।