________________
[3]
जडमजडमिंद चिदेकभावं तव नयतो निजशुद्धबोध धाम्ना। प्रकटति तवैव बौधधाम प्रसभमि हान्तरमेतयोः सुदूरम् ॥20॥
यदि सर्वगतोऽपि भाससे नियतोडत्यन्यमपि स्वसीमनि। स्वपराश्रयता विरुद्धते न नव शात्कतैब भासिति तत् ॥21॥
अपवादपदैः समन्ततः स्फुटमुत्सर्गमहिम्नि खण्डिते। महिमा तव देव पश्यतां तदतदूपतयैव भासते॥22 ।। रस्थितिमेवमान भास्य विधव्यस्थितिम्। अतिगादविघाट्टितोऽपि ते महिमा देवमनाङनकंपते ॥23॥
हठधट्टनयाऽनया तव दृढनिः पीडितपैण्ड्रकादिव। स्वरसप्लव एष उच्छलन् परितो मां बुडितं करिण्यति॥24॥
विरतामममोहयामिनी तव पादाब्जगतस्य जाग्रतः। कृपया परिवर्त्य भाक्तिकं भगवन् क्रोडगतं विधेहिमाम॥25 ।।