________________
[31
व्यवहारदृशा पराश्रयः परमार्थेन सदात्मसंश्रयः । युगपन् प्रतिभासि पश्यतां द्वित्तयी तेगतिरीशतेतरा ॥20 ॥ यदि सर्वगतोऽपि भाससे नियतोऽत्यन्यमपि स्वसीमनी । स्वपराश्रयता विरुध्यते न तवद्यात्मझतैव भासिति तत् ॥21॥ अपवादपदैः समन्ततः स्फुटमुत्सर्गमहिम्नि खण्डिते । महिमा तव देव पश्यतां तदनदूपनयैव भासते ॥ 22 ॥ अनवस्थितिमेवमाश्रयन्न भवत्वे विदधनव्यवस्थितिम् । अनिगाढ़ विघट्टितोऽपि ते महिमा देवमनाडनकपते ॥23॥
हठ घट्टनयाऽनया तव दृढनि: पिडिनपौण्डकादिव । स्वरसप्लव एष उच्छलन परितो मां कठिनं करिष्यति ॥24 ॥
विरतामममोहयामिनी तव पादाब्जगनस्य जाग्रनः ।
कृपया परिवर्त्य भक्तिकं भगवन कोडगतं विधेहिमाम ||25||