________________
[2]
न हि वाच्यमवाच्यमेव वा तव माहात्म्यमिदं द्वयात्मकम्। उभये कतरत् प्रभाषितांणां रसना नः शतखण्डता मियात्। ।। क्रमतः किल वाच्यतामियायुगपद् यात्झकमेत्य वाच्यताम्। प्रकृतिः किल वाङ्गयस्य सायदसौ शक्तिरशक्तिरेव च 1110 ।।
स्वयमेकमनेकमप्यदस्तवयत्तत्त्वमत कि त परैः। इदमेव विचारगोचरं गत मायाति किलार्थगौखम्॥11 ।। न किलैकमनेकमेव वा समुदायावयवो मयात्मकम्। इतरागतिरेव वस्तुनः समुदायावयवौ विहाय न॥12॥ त्वमनित्यतयाऽवभाससे जिननित्योऽपि विभासितिश्चितम्। द्वितयी किल कार्यकारितां तव शक्तिः कलयत्यनाकुलम् ।।13 ।।
किमनित्यतया विनाझमस्यमनाक्रम्य किमस्ति नित्यता। स्वयमारचयन् क्रमाक्रमं भगवन् दूयात्मकतां जहासि किम्॥14॥
न किल स्वमिहैककारणं न तवैकः पर एव वा भवत्। स्वपरावलम्ब्य वल्गतो द्वितयं कार्यत् एव कारणम्॥15॥ न हि बोधमयत्वमन्यतो न च विज्ञानविभक्तयः स्वतः। प्रकट तव देव केवले द्वितयं कारणमभ्युदियते॥16॥ स्वपरोभवभासिते दिशां द्वितयीं यात्युपयोगवैभवम् । अनुभूयन एव तादृशं बहिरन्तर्मुखहासविक्रमैः ।।17 ।। विषयं परितोऽवभासयन् स्वभपि स्पष्टमिहावभासयन्। मणिदीप इव प्रतीयसे भगवत् द्यात्मकबोधदर्शनः ।।18॥ न परायनवभासयन् भवान् परतां गच्छति वस्तुगौरवात्। इदमत्र परावभासनम् परमालम्ब्य यदात्मभासनम् ॥19 ।।