________________
अध्याय 15
अभिभूय कषायकर्मणा मुदयस्पर्द्धकपाङ्कमुत्थिताः । जिन केवलिनः किलाद्भुतं पद्मालोकयितुं तवेश्वराः॥॥ तव बोधकलामहर्निशं रसयनवाल इवेक्षुकाणिकाम् । न हि तृप्तीमुपैत्य यं जनो बहुमाधुर्यहृतान्तराशयः ।।2।। इदमीशनिशायितं त्वया निजबोधास्भमनन्तशः स्वयम्। अत एव पदार्थ मण्डले निपापिन याति कुष्ठताम् ॥३॥ इदमेकमनन्तशो इठादिह वस्तून्यखिलानि खण्डयन्। तवदेव दृग मीक्ष्यते युगपद्विश्वविसर्पि विझमम् ॥4 ।।
समुदेति विनैव पर्ययैन खलु द्रव्यमिदं बिना न ते। इतित द्दितयावलम्बिनी प्रकृतिर्देव सदैव तावकी ।।5।। न विनाश्रचयिणाः किलाश्चयो न विनैवायिणः स्युराश्रयम्।
इतरेतरहेतुता तयोर्नियताकतिप भास्वरत्ववत् ।।। ।। विधिरेष निषेधबाधितः प्रतिबेधोविधिना विरुक्षिताः।
उभयं समतामुपेत्य तद्दतते संहिमर्थसद्धये ।। न भवन्ति यतोऽन्यथा' चिजिनवस्तूनि तथा भवन्त्यपि। समकालतयाऽयतिष्ठते प्रतिवेधो विधिता समंतता ॥8 ।।