________________
[2]
घटितो घटितः परितस्झटसि झटितरझदितः परितो घटसे। कूटशीसनवा न पुनर्घटसे जिनजर्जरयलिव भासि मनः ।। ।
प्रकृतिर्भवतः पणिाममयी प्रकृतौ च प्रथैव वितर्ककथा । वहनित्यमखण्डितधारजिता गहलोतनरभावपारेण भूत: 20
अपरोक्षतया त्वयि भाति विभावप्ररोक्षपरोक्षतयाऽध गतिः। न तथाऽप्य परोक्षविभूतिभरं प्रतियं ऐति मोहहताः पशवः ।।11।
स्वपराकृतिशङ्कलनाकुलिता स्वमपाश्य परे पतिता परदृक् । भक्तस्तु भरादभिभ्य परं स्वमहिम्नि निराकुलमुच्छलति॥12॥
दृशि दृश्यतया परितः स्वपरापितरेतमिश्वरसंविशतः । अत एव विवेककृते भवता निरणायी विधिप्रतिबेधविधिः ।।13।।
यदि दृश्यनिमित्तक एष दृशित्यतिरेकभरोन्वयमन्वगमत्। दृशिरेव तदा प्रतिभातु परं किमु दृश्यभरेण दृशं हरता॥14॥
यदिदं वचसा विषया विषयस्तद भूतव दृश्यमशेषमपि। अथवा चलचिद्भरधीरतया जिन दृश्याविरक विभूतिरसि ।।
महतात्मविवेकभरेण भृशं गमयन्त्य इवात्ममयत्त्वमिमाः। जिन विश्वमपि स्फुटयन्ति हठात् स्फुटितस्फुटितास्तव ॥
अचलात्मचमत्कृतचन्द्ररुचा स्वयन्ति वितानामिवा विरतम्। अविभासितविश्वतयोच्छलिता विततद्युतयस्तव चितडितः॥17 !
इदमह ददद्विशदानुभवं बहुभावसुनिर्भरसत्वरसम् । तव बोधमुखे कवलग्रहक्त परिवृत्तिमुपैति समग्रजगत्18 ।।
जहुरूपचिदुद्भभरूपतया वितथैव वपुः प्रतिबिम्बकथा। अनुभूतिमथापतितं युगपन्ननु विश्वमपि प्रतिभा गवतः॥११॥