________________
अध्याय 14
चिनिमात्रमिदं दृशि बोधमयं तव रूपमरूपमनन्तमहः । अविखण्ड विखण्डितशक्तिभरात् कमतो झमतथ नुमः प्रतपन॥1॥ त्वममेकचिदर्धिकदरिबरूचा रूचिर स्वयम् जिन चित्रमिदम्। न परामशतोऽपि विभूतिलवान् दृशिगोचर एवं परीतदृशः ।।2 ।।
अनवस्थमवस्थित एष भवानविरुद्ध विरोधिनि धर्मभरे। स्वविभूतिविलोकनलोलहशामनवस्थमवस्थितिमादिशाति ॥3।। अयमूर्जिनशक्तिचमत्कृतिभिः स्वपरप्रविभागविधिचिन् । अनुभूयत एव विभो भवतो भवतोऽभवतश्च विभूतिभरः ॥4 ।।
न किलैकमनेकतया घटते यदनेकमिहैक्यमुपैति न तत्। उभयात्मकमन्यदिवासि मट: समुदाय इवाववाश्च भवन्॥॥
क्षणभङ्गविवेचिनचित्कलिल निकुरुम्बमयस्य सनातनता। क्षणिकत्वमथापि चिदेकरस प्रसरातिचित्कणिकस्य तव ।। ।।
उद्धदगाद्यदुदेति तदेव विभौ यदुदेति भ भूय उदेष्यति तत्। जिनकालकलङ्कितबोधकलाकलनेऽम्यसि निष्कलचिज्जलधि: ॥7॥
त्वमनन्नचिदु मम सङ्कलनां न जहासि सदैकतयाऽपि लसन्। तुहिनोपलखण्डलकेम्बुकणा विलीनविलीनमहिम्नि समाः ॥8 ।।