________________
[3]
अवबोधशक्तिरपयानि नैक्यतो न विभक्तयोऽपि विजहत्यमेकताम् । तदनेकमेकमपि चिन्मयं वपुः स्वपरौ प्रकाशयतितुलयमेव ने ॥20 ॥
त्वमनन्तवीर्यं बलवृंहितोदयः सततं निरावरणबोधदुर्द्धर । अविचिन्त्यशक्ति सहित स्तटस्थितः प्रतिभासि विश्वहृदयाति दास्यन ॥21॥
बहिरङ्गहेतुनियतव्यवस्था या परमानयन्नपि निमित्तमात्रताम् । स्वयंमेव वि पुष्कलविभक्तिनिर्भरं परिणामनेषि जिनकेवलात्मना ॥ 22 ॥ इदमेकमेव परिणाममागतं परकारणाभि रहितं विभक्तिभिः । तघबोधधाम कलयत्यनङ्कुशामवकीर्ण विश्वमपि विश्वरूपताम् ॥23॥ जिनकेवलैककलया निराकुल सकलं सदा स्वपरवस्तुवैभवनम् । अनुभूति मानयदनन्तमप्ययं नव याति तत्त्वमनुभूति मात्रताम् ॥24॥ अलमाकुलप्रलपितैर्व्यस्थितं द्वितयस्वभावमिह तत्वमात्मनः । मूलपथन्त्यशेषमियमात्मवैभवादनुभूतिरेव जयतादनङ्कुशा ||25||