________________
[2]
न कदायनापि परवेदनां विना निजवेदना जिनजनस्य जायते। राजमलिनेन निपतन्ति बालिशाः पर रक्तिरिक्तोवद् ।।१॥
परवेदना स्तमयगाढ संहता परितो दृमेवदत्ययदि देव। परवेदनाऽभ्युदयपुरविस्तृता नितराभेव किल भाति केवला 1101
परवेदना न सहकार्य सम्भव परिनिर्वृतर्थ कथन। द्वयवेदना प्रकृतीरेव संविदः स्थगितैब साभ्रकरणान्यपेक्षतो॥1111 न परावमर्शरसिकोऽभ्युदीयसे परमाश्रयन् विमजसे निजाः कताः। स्थितिरेवसाकिल नद्वातु वास्तवी अर्मर्शवः स्मृशन्ति धातिनः।।12 !! विषया इति स्पृशति धीररागवान् विषयीति पश्याति विरक्तदर्शन। उभयोसदैव समकालवेदेने तदविप्लव चन विप्लव: चित्।।13॥ स्वयमेव देवभुवनं प्रकाश्यतां यदि याति यातु तपनस्य का क्षतिः। सहजप्रकाशभर निर्भरंऽशु मात्रहि तत्प्रकाशभधिया प्रकाशने।।14॥ स्वयमेव देवभुवनं प्रमेयतां यदि याति यातु पुरुषस्य का छतिः। सहजावबोधभरनिर्भरः पुमान्नहि तत्प्रमाणे वसः प्रकाशते । उदयनप्रकाशयति लोकमंशुमान भुवन-प्रकाशनमति विनापिचेत। घनमोहसनहृदयस्तदेष किं परमासनव्यसनमेति बालकाः ।।16।।
बहिरन्तरप्रतिहइतप्रभाभरः स्वपर प्रकाशनगुणः स्वभावतः । त्वमयं चिदेक नियतः परः परं भ्रममेति देव परमासते॥17॥ स्फुटमावमात्रमपि वस्तु ते भवत्स्वसमाकरोति किलकारकोत्करम् ।
न हि हीयते कथमपीहनिश्चय व्यवहार संहतिः ।।।8।। सहजासदा स्फुरन्ति शुद्धचेतना परिणामिनोऽत्र परजा विभक्तपः। न विभक्ति कारणतया बहिर्जुठन्न पनीत मोहकलुषस्यते पराः॥19॥