________________
अध्याय 13
सहज प्रमार्जित चिदच्छरूपता प्रतिभासमाननिखिलार्थ सन्नति। स्वपरप्रकाशभरभावनामयं तदकृभिनं किमपि भाति ते वपुः ॥1॥
ऋमभाविभावनिकुरूम्बमालया प्रभवावसानपरिमुक्तया तव । प्रसृतस्य नित्यमचलं समुच्छल जिनचिच्चमत्कृतमिदं विलोक्यते॥2॥
इदमेव देव सहभाविनोत्रव स्फुटयत्यनन्त निजधर्ममण्डलीम्। तदभिन्नभिन्नसुखविर्यवैभव प्रभृतयशक्तिरमाकाल देना
त्वमनन्तधर्मभर भावित्येऽपि मन्नुपयोगलक्षण मुखेन भाससे। न हि तावत यमुपयोगसामयो श्रयसे निराश्रयगुण प्रसिद्धितः ।।4।।
अजडायमात्रमवर्यान्तचेतनाम जडः स्वयंजडतामियात परात्। न हि वस्तुशक्तिहरणक्षम: पर: स्वपरप्रकाशनबाधितं तव ।।5।।
अजडप्रमातरि विमौ त्वयि स्थिते स्वपरप्रमेयमिति रित्यबाधिता। अविदन परंन्नहि विशिभ्यन्ये जडात् परवेदनं च न जडानकारणम्॥6॥
जड़तोऽभ्युदेति नजडस्य वेदना समुदाते सातुयदि। धुवामुस्तमेति जडवेदना तथा जड़वेदना ।। ।।
न च वेदनात्मनि सदात्मनात्मनः। अविदन् परं स्वमयमाकृतिं बिना झयमन्धबुद्धि ॥8॥