________________
[2]
वृत्तं तत्त्वमनन्तं स्वमनन्तं वयं दर्जितम्। अनन्तं वर्तमानं च त्वमेको धारयन्नोसि ।।१॥
उत्तानयसि गम्भीरं तलस्पर्श स्वमानयन्। अतलस्पर्श एव त्वं गम्भीरोत्ता नितोऽपिनः॥10॥ __ अनन्तषीर्य व्यापार धीरस्फार स्फुर दृशः। दृडमात्री भषदाभाति भवतोऽन्तर्वहिश्च यत् ।।11।।
आक्षेपपरिहाराभ्यां खचितस्त्वमनन्तशः। पदे पदे प्रभो भासि प्रोत्खात प्रतिरोपितः॥12।।
विभ्रता नादतपस्वभावं स्वं स्वयं लगा ! महान् विरुद्ध धाणां समाहारोऽनुभूयसे 113 ॥ . स्वरूप सत्तावष्टम्भ खण्डित व्यासयोऽखिलाः। असाधारणतां यान्ति धर्माऽसाधारणास्त्वयि ।।14॥
अनन्तधर्मसम्भारनिर्भर रूपमात्मनः । इदमेकपदे विष्वग्बोध शत्तयाऽवगाहसे 115॥
अन्वया व्यतिरेकेषु व्यतिरेकाश्च तेष्वमी। निमज्जन्तो निमजांति त्वयि तवं तेषु मजासि ॥
प्रगभावादयो भावाश्चत्वारस्त्वयि भावताम्। श्रयन्ते श्रेयसे तेषु त्वं तु भावोऽप्यभावताम्॥17॥
अनेकोऽपि प्रपद्य त्वामेकत्वं प्रतिपद्यते। एकोऽपि त्वमनेकत्वमनेक प्राप्य गच्छमि ।।18॥ साक्षादनित्य मप्येतथाति त्वां प्राप्य नित्यताम्। त्वं तु नित्योऽप्य नित्यास्व मनित्यं प्राप्य गाहसे ॥19॥