________________
[2]
एक एवोपयोगस्ते साकारतरभेदतः । ज्ञानदर्शनरूपेण द्वितीं गाहते भुवम् ॥१॥
समस्ताधरणोच्छेदानित्यमेव निरर्गले। अपार्यायेण वर्त्तते दृगज्ञप्ती विशदे त्वयि॥10॥
दृग्ज्ञप्तयोः :हेमननां बीयम्यूनितम् सहतेऽनन्तरायं ते न मनगपि खण्डनम्।।11 ।। अखण्डदर्शनज्ञानप्रागल्भ्यग्लापित्ताऽखिलः । अनाकुलः सदा निष्ठन्नेकान्तेन सुखीभवान्।12।।
स्वयं दग्ज्ञाप्ति रूपत्वा सुखी सन प्रमाद्यसि । नित्यव्यापारितानन्तवीर्यजो न्यासि पश्यसि ।।13॥
नश्वरत्वं दृशि ज्ञप्तयोर्न तवास्ति मनात्रपि सतः स्वयं दृशि ज्ञप्ति क्रियामात्रेण वस्तुनः 14॥
न ते कळदिपेक्षत्वादृशि ज्ञप्योरनित्यता। स्वयमेव सदैवासि यतः पट्कारकी मयः ।।15।। दृश्यज्ञेया बहिर्वस्तु सान्निध्यं नात्र कारणम्। कुर्वतो दर्शनजाने दृशिज्ञाप्तिक्रिये नव ।।16।।
क्रियमाणदृशि ज्ञप्ती न ते भिन्ने कथञ्चन स्वयमेव दृशि ज्ञप्ती भवतः कर्मकीर्तनात् ।।17। क्रियां भावत्वभानीय दृशि ज्ञप्ती भवत्स्वयम्। त्वं दृशि ज्ञप्तिमात्रोऽसि भावोऽन्तगूढ कारकः॥18।।
दृग्ज़सीभवतो नित्यं भवनं भवतः कियाम्। तस्याः कादिरूपेण भवानुल्लसति स्वयम्॥19॥