________________
[3]
आत्मा भवसि कतैति दुग्जप्ती भतसीति त ! कर्मवमपरे भावास्त्वमेव करणादयः॥20॥ क्रियाकारकसामग्री ग्रासोल्लासविशारदः। दशिज्ञप्तिमयो भावो भवान् भावयतां सुखः॥21 ।।
अनाकुलः स्वयं ज्योतिरन्तर्बहिरखण्डितः। स्वयं वेदनसंवेद्यो भासित्वं भाव एव नः ॥22॥
एवमेवेति नापि यदुपैष्यवधारणम्। अवधारयतां तत्वं तव सैवावधारणा।23 ॥
तीक्ष्ण्योपयोग निर्व्यग्रगाढ ग्रहहठाहतः। अनन्त शक्तिभिः स्फारस्फुटं भासि परिस्फुटम्।।24।।
त्वद्भावभावना व्यान वि वात्मास्मि भवन्मयः। अयं दीपानलग्रस्त वर्तिनीत्थान संशयः ।।24 ॥1॥