________________
अध्याय 11
इयं द्राघीयसी सम्यक् परिणामभीप्सता । भवनात्मवता देव क्षपिता मोहयामिनी । 1 ॥ सुविशुद्धैश्चिदुद्गारैर्जीर्णमाख्यासि कस्मलं । अज्ञानादतिरागेण यद्विरुद्धं पुराहृतम् ॥2 ॥ दीप्रः प्रार्थयते विश्वं बोधाग्निरय मञ्जसा । त्वं सु मात्रा विशेषज्ञ स्तावदेव प्रयच्छसि ॥3 ॥ बोधाग्निरिन्धनी कुर्वन् विश्वं विश्वमयं तव । स्वधातुपोषमेकं तनुते तनुविक्रियाम् ॥14 ॥
विश्वग्रासातिपुष्टेन शुद्धचैतन्य धातुना । रममाणस्य ते नित्यं बलमालोक्यतेऽतुलम् ॥5॥
अनन्तबलसन्नद्धं स्वभावं भावयन् विभुः । अन्तर्जीर्ण जगद्गासस्त्व मेवैको विलोक्यसे ॥16 13 विश्वग्रासादनाकाङ्क्षः प्रयातस्तृप्तिमक्षयम् । अयं निरुत्सुको भासि स्वभाव भर निर्भरः ॥ 7 ॥
अनन्त रूप रुद्यद्धिरुपयोग चमत्कृतैः वहस्येकोऽपि वैचित्र्यं सुमहिम्ना स्फुटीभवन् ॥8 ॥